C 30-16 Kriyākālaguṇottara
Manuscript culture infobox
Filmed in: C 30/16
Title: Kriyākālaguṇottara
Dimensions: 29.1 x 11.9 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 297
Remarks:
Reel No. C 30/16
Inventory No. New
Title Kriyākālaguṇottara
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.5 x 12.0 cm
Binding Hole
Folios 88
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kriyā. and in the lower right-hand margin under the word rāma
Place of Deposit Kaisher Library
Accession No. 297
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
oṃ namaḥ śivāya ||
praṇamya śirasā devaṃ śrīkaṃṭham umayā saha ||
kalayā kalitaṃ kāntam amitaujaptaṃ suprataṃpradaṃ ||
kārttikeya uvāca
śrutās tathā vividhā maṃtrā loke āścaryakārakam ||
siddhimuktipradaṃ sarvvaṃ tvayoktaṃ parameśvara ||
na śrutaṃ gāruḍaṃ kiṃcit sadya pratyakārakam ||
tasācakṣu suraśreṣṭha mama bhaktaś ca saṃkara ||
lakṣaṇo nāgajātināṃ garbhotpattim aśiṣataḥ ||
rūpakaṃ sarvanāgānāṃ vyaṃtagaṇo ca jātakam ||
grahayakṣapisācānāṃ sākinīnāṃ ca lakṣaṇaṃ ||
bālagrahāś ca ye krūrāḥ piḍyante nitya nirghṛṇaḥ ||
nārī garbhakarā ye tu teṣāṃ kathaya rūpakam ||
godaśānāṃ tu deveśa vṛścikānāṃ tu ca lakṣaṇaṃ || (fol. 1v1–6)
End
oṃ namo bhagavate rudrāya suvarṇadaitye mahāmekhale imaṃ nāgasya mukhaṃ bandha 2 svāhā || anena maṃtreṇa nāgamukhabandhaḥ || oṃ vidhicakṣubvandha svāhā || oṃ namo bhagavate garuḍāya yaṃ spṛśati gātraṃ taṃ staṃbhayati || sithilā mayaṃ svāhā || sailīkaraṇīvidyā aśarīraṃ śailaṃ kṛtvā tata krīḍāpayet || oṃ tava upavajra baddhāni svāhā || asarire vājīkaraṇaṃ || oṃ kurukule svāhā || bhūryapatre dūyaṃ vidyālekhyā gṛhadvāre parāmukhaṃ sarpamucāṭayati sanmukhe na punaḥ praviśati || oṃ namaḥ suvarṇakanakamaṃḍitālaṃkṛtaśarīrapadmamālādharā sakramenya vidā varaṇāya pratihatabalaparākramāya anekakarmakarāya devapūjitāya kāmahākāladhvjāya suvarṇāya svakṛtapuṇyāya viri 2 vili svāhā || garūḍīkara || ḍīkaraṇaṃ sarvarakṣāṃ karoti || || (fol. 88v1–7)
Colophon
iti kriyākālaguṇottare nāmakrīḍānāmapaṭalaḥ || || samāptaṃ ca kriyākālaguṇottaraṃ || śumbham iti || ❖ || ❖ || ❖ || (fol. 88v7–8)
Microfilm Details
Reel No. C 30/16
Date of Filming 31-12-1975
Exposures 95
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 11v–12r, 58v–59r and 80v–81r
Catalogued by RT
Date 04-06-2007