C 30-16 Kriyākālaguṇottara

Manuscript culture infobox

Filmed in: C 30/16
Title: Kriyākālaguṇottara
Dimensions: 29.1 x 11.9 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 297
Remarks:

Reel No. C 30/16

Inventory No. New

Title Kriyākālaguṇottara

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 12.0 cm

Binding Hole

Folios 88

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kriyā. and in the lower right-hand margin under the word rāma

Place of Deposit Kaisher Library

Accession No. 297

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

oṃ namaḥ śivāya ||

praṇamya śirasā devaṃ śrīkaṃṭham umayā saha ||
kalayā kalitaṃ kāntam amitaujaptaṃ suprataṃpradaṃ ||

kārttikeya uvāca

śrutās tathā vividhā maṃtrā loke āścaryakārakam ||
siddhimuktipradaṃ sarvvaṃ tvayoktaṃ parameśvara ||

na śrutaṃ gāruḍaṃ kiṃcit sadya pratyakārakam ||
tasācakṣu suraśreṣṭha mama bhaktaś ca saṃkara ||

lakṣaṇo nāgajātināṃ garbhotpattim aśiṣataḥ ||
rūpakaṃ sarvanāgānāṃ vyaṃtagaṇo ca jātakam ||

grahayakṣapisācānāṃ sākinīnāṃ ca lakṣaṇaṃ ||
bālagrahāś ca ye krūrāḥ piḍyante nitya nirghṛṇaḥ ||

nārī garbhakarā ye tu teṣāṃ kathaya rūpakam ||
godaśānāṃ tu deveśa vṛścikānāṃ tu ca lakṣaṇaṃ || (fol. 1v1–6)

End

oṃ namo bhagavate rudrāya suvarṇadaitye mahāmekhale imaṃ nāgasya mukhaṃ bandha 2 svāhā || anena maṃtreṇa nāgamukhabandhaḥ || oṃ vidhicakṣubvandha svāhā || oṃ namo bhagavate garuḍāya yaṃ spṛśati gātraṃ taṃ staṃbhayati || sithilā mayaṃ svāhā || sailīkaraṇīvidyā aśarīraṃ śailaṃ kṛtvā tata krīḍāpayet || oṃ tava upavajra baddhāni svāhā || asarire vājīkaraṇaṃ || oṃ kurukule svāhā || bhūryapatre dūyaṃ vidyālekhyā gṛhadvāre parāmukhaṃ sarpamucāṭayati sanmukhe na punaḥ praviśati || oṃ namaḥ suvarṇakanakamaṃḍitālaṃkṛtaśarīrapadmamālādharā sakramenya vidā varaṇāya pratihatabalaparākramāya anekakarmakarāya devapūjitāya kāmahākāladhvjāya suvarṇāya svakṛtapuṇyāya viri 2 vili svāhā || garūḍīkara || ḍīkaraṇaṃ sarvarakṣāṃ karoti ||    || (fol. 88v1–7)

Colophon

iti kriyākālaguṇottare nāmakrīḍānāmapaṭalaḥ ||    || samāptaṃ ca kriyākālaguṇottaraṃ || śumbham iti || ❖ || ❖ || ❖ || (fol. 88v7–8)

Microfilm Details

Reel No. C 30/16

Date of Filming 31-12-1975

Exposures 95

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r, 58v–59r and 80v–81r

Catalogued by RT

Date 04-06-2007